Posts

Showing posts from October, 2017

REMOVE BLACK MAGIC n EVIL SPIRITS with Hanuman Mantra Maruti Stotram

Image

Hanuman Kavach - Saptamukhi Kavach

Image

Ekadashmukh Hanuman Kavacham

Image

হনুমান কবচ

Image
कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् ।  यंत्रमंत्रारु मयि प्राणनाथ वेदितुमुत्सहे ।  कवचं वायुपुत्रस्य एकादशखात्मन: ।।२।। इत्येवं व कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् ।  यंत्रमंत्रादिकं सर्वं त्वन्मुखोदीरितं मया ।।१।। दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।  कवचं वायुपुत्रस्य एकादशखात्मन: ।।२।। इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् ।  वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ।।३।। ।। अगस्त उवाच ।। नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् ।  ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरात् ।।४।। सनन्दनाय सुमहच्चतुराननभाषितम् ।  कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ।।५।। सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।  ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ।।६।। हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: ।  प्रसन्नात्मा हनुमांश्‍च देवाताऽत्र प्रकीर्तितः ।।७।। छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।  मुख्यात्र प्राण: शक्तिश्च विनियोग: प्रकर्तित: ।।८।। सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् । स्फ्रें बीजं शक्तिधृक् पातु श

*****Dus Mahavidya - दस महाविद्या*****: एकादशमुखी हनुमान कवच - ग्यारह मुखी हनुमान कवच - El...

*****Dus Mahavidya - दस महाविद्या*****: एकादशमुखी हनुमान कवच - ग्यारह मुखी हनुमान कवच - El... : एकादशमुखी हनुमान कवच ।। श्रीगणेशाय नम: ।। ।। लोपामुद्रोवाच ।। कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् ।  यंत्रमंत्रादिकं स...

Panchmukhi Hanuman Story - हनुमान जी के पंचमुखी स्वरुप की कथा

Image
कु म्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् ।  यंत्रमंत्रादिकं सर्वं त्वन्मुखोदीरितं मया ।।१।। दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।  कवचं वायुपुत्रस्य एकादशखात्मन: ।।२।। इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् ।  वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ।।३।। ।। अगस्त उवाच ।। नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् ।  ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरात् ।।४।। सनन्दनाय सुमहच्चतुराननभाषितम् ।  कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ।।५।। सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।  ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ।।६।। हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: ।  प्रसन्नात्मा हनुमांश्‍च देवाताऽत्र प्रकीर्तितः ।।७।। छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।  मुख्यात्र प्राण: शक्तिश्च विनियोग: प्रकर्तित: ।।८।। सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् । स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज: ।  इति अङ्गुष्ठाभ्यां नमः ।।  क्रौं बीजात्मा नयनयोः पातु मां वानरेश्‍वर: ।।९।।  इति तर्जनीभ्यां नमः ।।  ॐ क्षं बीजरुपी